Declension table of ?āmavidhi

Deva

MasculineSingularDualPlural
Nominativeāmavidhiḥ āmavidhī āmavidhayaḥ
Vocativeāmavidhe āmavidhī āmavidhayaḥ
Accusativeāmavidhim āmavidhī āmavidhīn
Instrumentalāmavidhinā āmavidhibhyām āmavidhibhiḥ
Dativeāmavidhaye āmavidhibhyām āmavidhibhyaḥ
Ablativeāmavidheḥ āmavidhibhyām āmavidhibhyaḥ
Genitiveāmavidheḥ āmavidhyoḥ āmavidhīnām
Locativeāmavidhau āmavidhyoḥ āmavidhiṣu

Compound āmavidhi -

Adverb -āmavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria