Declension table of ?āmarśana

Deva

NeuterSingularDualPlural
Nominativeāmarśanam āmarśane āmarśanāni
Vocativeāmarśana āmarśane āmarśanāni
Accusativeāmarśanam āmarśane āmarśanāni
Instrumentalāmarśanena āmarśanābhyām āmarśanaiḥ
Dativeāmarśanāya āmarśanābhyām āmarśanebhyaḥ
Ablativeāmarśanāt āmarśanābhyām āmarśanebhyaḥ
Genitiveāmarśanasya āmarśanayoḥ āmarśanānām
Locativeāmarśane āmarśanayoḥ āmarśaneṣu

Compound āmarśana -

Adverb -āmarśanam -āmarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria