Declension table of ?āmardakatirthanātha

Deva

MasculineSingularDualPlural
Nominativeāmardakatirthanāthaḥ āmardakatirthanāthau āmardakatirthanāthāḥ
Vocativeāmardakatirthanātha āmardakatirthanāthau āmardakatirthanāthāḥ
Accusativeāmardakatirthanātham āmardakatirthanāthau āmardakatirthanāthān
Instrumentalāmardakatirthanāthena āmardakatirthanāthābhyām āmardakatirthanāthaiḥ āmardakatirthanāthebhiḥ
Dativeāmardakatirthanāthāya āmardakatirthanāthābhyām āmardakatirthanāthebhyaḥ
Ablativeāmardakatirthanāthāt āmardakatirthanāthābhyām āmardakatirthanāthebhyaḥ
Genitiveāmardakatirthanāthasya āmardakatirthanāthayoḥ āmardakatirthanāthānām
Locativeāmardakatirthanāthe āmardakatirthanāthayoḥ āmardakatirthanātheṣu

Compound āmardakatirthanātha -

Adverb -āmardakatirthanātham -āmardakatirthanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria