Declension table of ?āmaraṇāntikā

Deva

FeminineSingularDualPlural
Nominativeāmaraṇāntikā āmaraṇāntike āmaraṇāntikāḥ
Vocativeāmaraṇāntike āmaraṇāntike āmaraṇāntikāḥ
Accusativeāmaraṇāntikām āmaraṇāntike āmaraṇāntikāḥ
Instrumentalāmaraṇāntikayā āmaraṇāntikābhyām āmaraṇāntikābhiḥ
Dativeāmaraṇāntikāyai āmaraṇāntikābhyām āmaraṇāntikābhyaḥ
Ablativeāmaraṇāntikāyāḥ āmaraṇāntikābhyām āmaraṇāntikābhyaḥ
Genitiveāmaraṇāntikāyāḥ āmaraṇāntikayoḥ āmaraṇāntikānām
Locativeāmaraṇāntikāyām āmaraṇāntikayoḥ āmaraṇāntikāsu

Adverb -āmaraṇāntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria