Declension table of ?āmaraṇāntika

Deva

NeuterSingularDualPlural
Nominativeāmaraṇāntikam āmaraṇāntike āmaraṇāntikāni
Vocativeāmaraṇāntika āmaraṇāntike āmaraṇāntikāni
Accusativeāmaraṇāntikam āmaraṇāntike āmaraṇāntikāni
Instrumentalāmaraṇāntikena āmaraṇāntikābhyām āmaraṇāntikaiḥ
Dativeāmaraṇāntikāya āmaraṇāntikābhyām āmaraṇāntikebhyaḥ
Ablativeāmaraṇāntikāt āmaraṇāntikābhyām āmaraṇāntikebhyaḥ
Genitiveāmaraṇāntikasya āmaraṇāntikayoḥ āmaraṇāntikānām
Locativeāmaraṇāntike āmaraṇāntikayoḥ āmaraṇāntikeṣu

Compound āmaraṇāntika -

Adverb -āmaraṇāntikam -āmaraṇāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria