Declension table of ?āmaraṇāntā

Deva

FeminineSingularDualPlural
Nominativeāmaraṇāntā āmaraṇānte āmaraṇāntāḥ
Vocativeāmaraṇānte āmaraṇānte āmaraṇāntāḥ
Accusativeāmaraṇāntām āmaraṇānte āmaraṇāntāḥ
Instrumentalāmaraṇāntayā āmaraṇāntābhyām āmaraṇāntābhiḥ
Dativeāmaraṇāntāyai āmaraṇāntābhyām āmaraṇāntābhyaḥ
Ablativeāmaraṇāntāyāḥ āmaraṇāntābhyām āmaraṇāntābhyaḥ
Genitiveāmaraṇāntāyāḥ āmaraṇāntayoḥ āmaraṇāntānām
Locativeāmaraṇāntāyām āmaraṇāntayoḥ āmaraṇāntāsu

Adverb -āmaraṇāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria