Declension table of āmaraṇānta

Deva

NeuterSingularDualPlural
Nominativeāmaraṇāntam āmaraṇānte āmaraṇāntāni
Vocativeāmaraṇānta āmaraṇānte āmaraṇāntāni
Accusativeāmaraṇāntam āmaraṇānte āmaraṇāntāni
Instrumentalāmaraṇāntena āmaraṇāntābhyām āmaraṇāntaiḥ
Dativeāmaraṇāntāya āmaraṇāntābhyām āmaraṇāntebhyaḥ
Ablativeāmaraṇāntāt āmaraṇāntābhyām āmaraṇāntebhyaḥ
Genitiveāmaraṇāntasya āmaraṇāntayoḥ āmaraṇāntānām
Locativeāmaraṇānte āmaraṇāntayoḥ āmaraṇānteṣu

Compound āmaraṇānta -

Adverb -āmaraṇāntam -āmaraṇāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria