Declension table of ?āmarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeāmarṣaṇam āmarṣaṇe āmarṣaṇāni
Vocativeāmarṣaṇa āmarṣaṇe āmarṣaṇāni
Accusativeāmarṣaṇam āmarṣaṇe āmarṣaṇāni
Instrumentalāmarṣaṇena āmarṣaṇābhyām āmarṣaṇaiḥ
Dativeāmarṣaṇāya āmarṣaṇābhyām āmarṣaṇebhyaḥ
Ablativeāmarṣaṇāt āmarṣaṇābhyām āmarṣaṇebhyaḥ
Genitiveāmarṣaṇasya āmarṣaṇayoḥ āmarṣaṇānām
Locativeāmarṣaṇe āmarṣaṇayoḥ āmarṣaṇeṣu

Compound āmarṣaṇa -

Adverb -āmarṣaṇam -āmarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria