Declension table of ?āmarṣa

Deva

MasculineSingularDualPlural
Nominativeāmarṣaḥ āmarṣau āmarṣāḥ
Vocativeāmarṣa āmarṣau āmarṣāḥ
Accusativeāmarṣam āmarṣau āmarṣān
Instrumentalāmarṣeṇa āmarṣābhyām āmarṣaiḥ āmarṣebhiḥ
Dativeāmarṣāya āmarṣābhyām āmarṣebhyaḥ
Ablativeāmarṣāt āmarṣābhyām āmarṣebhyaḥ
Genitiveāmarṣasya āmarṣayoḥ āmarṣāṇām
Locativeāmarṣe āmarṣayoḥ āmarṣeṣu

Compound āmarṣa -

Adverb -āmarṣam -āmarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria