Declension table of ?āmapācinī

Deva

FeminineSingularDualPlural
Nominativeāmapācinī āmapācinyau āmapācinyaḥ
Vocativeāmapācini āmapācinyau āmapācinyaḥ
Accusativeāmapācinīm āmapācinyau āmapācinīḥ
Instrumentalāmapācinyā āmapācinībhyām āmapācinībhiḥ
Dativeāmapācinyai āmapācinībhyām āmapācinībhyaḥ
Ablativeāmapācinyāḥ āmapācinībhyām āmapācinībhyaḥ
Genitiveāmapācinyāḥ āmapācinyoḥ āmapācinīnām
Locativeāmapācinyām āmapācinyoḥ āmapācinīṣu

Compound āmapācini - āmapācinī -

Adverb -āmapācini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria