Declension table of ?āmantritā

Deva

FeminineSingularDualPlural
Nominativeāmantritā āmantrite āmantritāḥ
Vocativeāmantrite āmantrite āmantritāḥ
Accusativeāmantritām āmantrite āmantritāḥ
Instrumentalāmantritayā āmantritābhyām āmantritābhiḥ
Dativeāmantritāyai āmantritābhyām āmantritābhyaḥ
Ablativeāmantritāyāḥ āmantritābhyām āmantritābhyaḥ
Genitiveāmantritāyāḥ āmantritayoḥ āmantritānām
Locativeāmantritāyām āmantritayoḥ āmantritāsu

Adverb -āmantritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria