Declension table of āmantrita

Deva

NeuterSingularDualPlural
Nominativeāmantritam āmantrite āmantritāni
Vocativeāmantrita āmantrite āmantritāni
Accusativeāmantritam āmantrite āmantritāni
Instrumentalāmantritena āmantritābhyām āmantritaiḥ
Dativeāmantritāya āmantritābhyām āmantritebhyaḥ
Ablativeāmantritāt āmantritābhyām āmantritebhyaḥ
Genitiveāmantritasya āmantritayoḥ āmantritānām
Locativeāmantrite āmantritayoḥ āmantriteṣu

Compound āmantrita -

Adverb -āmantritam -āmantritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria