Declension table of ?āmantrayitrī

Deva

FeminineSingularDualPlural
Nominativeāmantrayitrī āmantrayitryau āmantrayitryaḥ
Vocativeāmantrayitri āmantrayitryau āmantrayitryaḥ
Accusativeāmantrayitrīm āmantrayitryau āmantrayitrīḥ
Instrumentalāmantrayitryā āmantrayitrībhyām āmantrayitrībhiḥ
Dativeāmantrayitryai āmantrayitrībhyām āmantrayitrībhyaḥ
Ablativeāmantrayitryāḥ āmantrayitrībhyām āmantrayitrībhyaḥ
Genitiveāmantrayitryāḥ āmantrayitryoḥ āmantrayitrīṇām
Locativeāmantrayitryām āmantrayitryoḥ āmantrayitrīṣu

Compound āmantrayitri - āmantrayitrī -

Adverb -āmantrayitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria