Declension table of ?āmantrayitavyā

Deva

FeminineSingularDualPlural
Nominativeāmantrayitavyā āmantrayitavye āmantrayitavyāḥ
Vocativeāmantrayitavye āmantrayitavye āmantrayitavyāḥ
Accusativeāmantrayitavyām āmantrayitavye āmantrayitavyāḥ
Instrumentalāmantrayitavyayā āmantrayitavyābhyām āmantrayitavyābhiḥ
Dativeāmantrayitavyāyai āmantrayitavyābhyām āmantrayitavyābhyaḥ
Ablativeāmantrayitavyāyāḥ āmantrayitavyābhyām āmantrayitavyābhyaḥ
Genitiveāmantrayitavyāyāḥ āmantrayitavyayoḥ āmantrayitavyānām
Locativeāmantrayitavyāyām āmantrayitavyayoḥ āmantrayitavyāsu

Adverb -āmantrayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria