Declension table of ?āmantrayitavya

Deva

NeuterSingularDualPlural
Nominativeāmantrayitavyam āmantrayitavye āmantrayitavyāni
Vocativeāmantrayitavya āmantrayitavye āmantrayitavyāni
Accusativeāmantrayitavyam āmantrayitavye āmantrayitavyāni
Instrumentalāmantrayitavyena āmantrayitavyābhyām āmantrayitavyaiḥ
Dativeāmantrayitavyāya āmantrayitavyābhyām āmantrayitavyebhyaḥ
Ablativeāmantrayitavyāt āmantrayitavyābhyām āmantrayitavyebhyaḥ
Genitiveāmantrayitavyasya āmantrayitavyayoḥ āmantrayitavyānām
Locativeāmantrayitavye āmantrayitavyayoḥ āmantrayitavyeṣu

Compound āmantrayitavya -

Adverb -āmantrayitavyam -āmantrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria