Declension table of ?āmantrayitavya

Deva

MasculineSingularDualPlural
Nominativeāmantrayitavyaḥ āmantrayitavyau āmantrayitavyāḥ
Vocativeāmantrayitavya āmantrayitavyau āmantrayitavyāḥ
Accusativeāmantrayitavyam āmantrayitavyau āmantrayitavyān
Instrumentalāmantrayitavyena āmantrayitavyābhyām āmantrayitavyaiḥ āmantrayitavyebhiḥ
Dativeāmantrayitavyāya āmantrayitavyābhyām āmantrayitavyebhyaḥ
Ablativeāmantrayitavyāt āmantrayitavyābhyām āmantrayitavyebhyaḥ
Genitiveāmantrayitavyasya āmantrayitavyayoḥ āmantrayitavyānām
Locativeāmantrayitavye āmantrayitavyayoḥ āmantrayitavyeṣu

Compound āmantrayitavya -

Adverb -āmantrayitavyam -āmantrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria