Declension table of ?āmantraṇīyā

Deva

FeminineSingularDualPlural
Nominativeāmantraṇīyā āmantraṇīye āmantraṇīyāḥ
Vocativeāmantraṇīye āmantraṇīye āmantraṇīyāḥ
Accusativeāmantraṇīyām āmantraṇīye āmantraṇīyāḥ
Instrumentalāmantraṇīyayā āmantraṇīyābhyām āmantraṇīyābhiḥ
Dativeāmantraṇīyāyai āmantraṇīyābhyām āmantraṇīyābhyaḥ
Ablativeāmantraṇīyāyāḥ āmantraṇīyābhyām āmantraṇīyābhyaḥ
Genitiveāmantraṇīyāyāḥ āmantraṇīyayoḥ āmantraṇīyānām
Locativeāmantraṇīyāyām āmantraṇīyayoḥ āmantraṇīyāsu

Adverb -āmantraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria