Declension table of ?āmantraṇā

Deva

FeminineSingularDualPlural
Nominativeāmantraṇā āmantraṇe āmantraṇāḥ
Vocativeāmantraṇe āmantraṇe āmantraṇāḥ
Accusativeāmantraṇām āmantraṇe āmantraṇāḥ
Instrumentalāmantraṇayā āmantraṇābhyām āmantraṇābhiḥ
Dativeāmantraṇāyai āmantraṇābhyām āmantraṇābhyaḥ
Ablativeāmantraṇāyāḥ āmantraṇābhyām āmantraṇābhyaḥ
Genitiveāmantraṇāyāḥ āmantraṇayoḥ āmantraṇānām
Locativeāmantraṇāyām āmantraṇayoḥ āmantraṇāsu

Adverb -āmantraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria