Declension table of ?āmandrā

Deva

FeminineSingularDualPlural
Nominativeāmandrā āmandre āmandrāḥ
Vocativeāmandre āmandre āmandrāḥ
Accusativeāmandrām āmandre āmandrāḥ
Instrumentalāmandrayā āmandrābhyām āmandrābhiḥ
Dativeāmandrāyai āmandrābhyām āmandrābhyaḥ
Ablativeāmandrāyāḥ āmandrābhyām āmandrābhyaḥ
Genitiveāmandrāyāḥ āmandrayoḥ āmandrāṇām
Locativeāmandrāyām āmandrayoḥ āmandrāsu

Adverb -āmandram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria