Declension table of āmandra

Deva

NeuterSingularDualPlural
Nominativeāmandram āmandre āmandrāṇi
Vocativeāmandra āmandre āmandrāṇi
Accusativeāmandram āmandre āmandrāṇi
Instrumentalāmandreṇa āmandrābhyām āmandraiḥ
Dativeāmandrāya āmandrābhyām āmandrebhyaḥ
Ablativeāmandrāt āmandrābhyām āmandrebhyaḥ
Genitiveāmandrasya āmandrayoḥ āmandrāṇām
Locativeāmandre āmandrayoḥ āmandreṣu

Compound āmandra -

Adverb -āmandram -āmandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria