Declension table of āmandra

Deva

MasculineSingularDualPlural
Nominativeāmandraḥ āmandrau āmandrāḥ
Vocativeāmandra āmandrau āmandrāḥ
Accusativeāmandram āmandrau āmandrān
Instrumentalāmandreṇa āmandrābhyām āmandraiḥ āmandrebhiḥ
Dativeāmandrāya āmandrābhyām āmandrebhyaḥ
Ablativeāmandrāt āmandrābhyām āmandrebhyaḥ
Genitiveāmandrasya āmandrayoḥ āmandrāṇām
Locativeāmandre āmandrayoḥ āmandreṣu

Compound āmandra -

Adverb -āmandram -āmandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria