Declension table of ?āmamāṃsāśin

Deva

MasculineSingularDualPlural
Nominativeāmamāṃsāśī āmamāṃsāśinau āmamāṃsāśinaḥ
Vocativeāmamāṃsāśin āmamāṃsāśinau āmamāṃsāśinaḥ
Accusativeāmamāṃsāśinam āmamāṃsāśinau āmamāṃsāśinaḥ
Instrumentalāmamāṃsāśinā āmamāṃsāśibhyām āmamāṃsāśibhiḥ
Dativeāmamāṃsāśine āmamāṃsāśibhyām āmamāṃsāśibhyaḥ
Ablativeāmamāṃsāśinaḥ āmamāṃsāśibhyām āmamāṃsāśibhyaḥ
Genitiveāmamāṃsāśinaḥ āmamāṃsāśinoḥ āmamāṃsāśinām
Locativeāmamāṃsāśini āmamāṃsāśinoḥ āmamāṃsāśiṣu

Compound āmamāṃsāśi -

Adverb -āmamāṃsāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria