Declension table of āmalaka

Deva

MasculineSingularDualPlural
Nominativeāmalakaḥ āmalakau āmalakāḥ
Vocativeāmalaka āmalakau āmalakāḥ
Accusativeāmalakam āmalakau āmalakān
Instrumentalāmalakena āmalakābhyām āmalakaiḥ āmalakebhiḥ
Dativeāmalakāya āmalakābhyām āmalakebhyaḥ
Ablativeāmalakāt āmalakābhyām āmalakebhyaḥ
Genitiveāmalakasya āmalakayoḥ āmalakānām
Locativeāmalake āmalakayoḥ āmalakeṣu

Compound āmalaka -

Adverb -āmalakam -āmalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria