Declension table of ?āmakā

Deva

FeminineSingularDualPlural
Nominativeāmakā āmake āmakāḥ
Vocativeāmake āmake āmakāḥ
Accusativeāmakām āmake āmakāḥ
Instrumentalāmakayā āmakābhyām āmakābhiḥ
Dativeāmakāyai āmakābhyām āmakābhyaḥ
Ablativeāmakāyāḥ āmakābhyām āmakābhyaḥ
Genitiveāmakāyāḥ āmakayoḥ āmakānām
Locativeāmakāyām āmakayoḥ āmakāsu

Adverb -āmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria