Declension table of ?āmahīyava

Deva

MasculineSingularDualPlural
Nominativeāmahīyavaḥ āmahīyavau āmahīyavāḥ
Vocativeāmahīyava āmahīyavau āmahīyavāḥ
Accusativeāmahīyavam āmahīyavau āmahīyavān
Instrumentalāmahīyavena āmahīyavābhyām āmahīyavaiḥ āmahīyavebhiḥ
Dativeāmahīyavāya āmahīyavābhyām āmahīyavebhyaḥ
Ablativeāmahīyavāt āmahīyavābhyām āmahīyavebhyaḥ
Genitiveāmahīyavasya āmahīyavayoḥ āmahīyavānām
Locativeāmahīyave āmahīyavayoḥ āmahīyaveṣu

Compound āmahīyava -

Adverb -āmahīyavam -āmahīyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria