Declension table of ?āmagna

Deva

NeuterSingularDualPlural
Nominativeāmagnam āmagne āmagnāni
Vocativeāmagna āmagne āmagnāni
Accusativeāmagnam āmagne āmagnāni
Instrumentalāmagnena āmagnābhyām āmagnaiḥ
Dativeāmagnāya āmagnābhyām āmagnebhyaḥ
Ablativeāmagnāt āmagnābhyām āmagnebhyaḥ
Genitiveāmagnasya āmagnayoḥ āmagnānām
Locativeāmagne āmagnayoḥ āmagneṣu

Compound āmagna -

Adverb -āmagnam -āmagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria