Declension table of ?āmagna

Deva

MasculineSingularDualPlural
Nominativeāmagnaḥ āmagnau āmagnāḥ
Vocativeāmagna āmagnau āmagnāḥ
Accusativeāmagnam āmagnau āmagnān
Instrumentalāmagnena āmagnābhyām āmagnaiḥ āmagnebhiḥ
Dativeāmagnāya āmagnābhyām āmagnebhyaḥ
Ablativeāmagnāt āmagnābhyām āmagnebhyaḥ
Genitiveāmagnasya āmagnayoḥ āmagnānām
Locativeāmagne āmagnayoḥ āmagneṣu

Compound āmagna -

Adverb -āmagnam -āmagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria