Declension table of ?āmagandhinī

Deva

FeminineSingularDualPlural
Nominativeāmagandhinī āmagandhinyau āmagandhinyaḥ
Vocativeāmagandhini āmagandhinyau āmagandhinyaḥ
Accusativeāmagandhinīm āmagandhinyau āmagandhinīḥ
Instrumentalāmagandhinyā āmagandhinībhyām āmagandhinībhiḥ
Dativeāmagandhinyai āmagandhinībhyām āmagandhinībhyaḥ
Ablativeāmagandhinyāḥ āmagandhinībhyām āmagandhinībhyaḥ
Genitiveāmagandhinyāḥ āmagandhinyoḥ āmagandhinīnām
Locativeāmagandhinyām āmagandhinyoḥ āmagandhinīṣu

Compound āmagandhini - āmagandhinī -

Adverb -āmagandhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria