Declension table of ?āmagandhikā

Deva

FeminineSingularDualPlural
Nominativeāmagandhikā āmagandhike āmagandhikāḥ
Vocativeāmagandhike āmagandhike āmagandhikāḥ
Accusativeāmagandhikām āmagandhike āmagandhikāḥ
Instrumentalāmagandhikayā āmagandhikābhyām āmagandhikābhiḥ
Dativeāmagandhikāyai āmagandhikābhyām āmagandhikābhyaḥ
Ablativeāmagandhikāyāḥ āmagandhikābhyām āmagandhikābhyaḥ
Genitiveāmagandhikāyāḥ āmagandhikayoḥ āmagandhikānām
Locativeāmagandhikāyām āmagandhikayoḥ āmagandhikāsu

Adverb -āmagandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria