Declension table of ?āmagandhi

Deva

MasculineSingularDualPlural
Nominativeāmagandhiḥ āmagandhī āmagandhayaḥ
Vocativeāmagandhe āmagandhī āmagandhayaḥ
Accusativeāmagandhim āmagandhī āmagandhīn
Instrumentalāmagandhinā āmagandhibhyām āmagandhibhiḥ
Dativeāmagandhaye āmagandhibhyām āmagandhibhyaḥ
Ablativeāmagandheḥ āmagandhibhyām āmagandhibhyaḥ
Genitiveāmagandheḥ āmagandhyoḥ āmagandhīnām
Locativeāmagandhau āmagandhyoḥ āmagandhiṣu

Compound āmagandhi -

Adverb -āmagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria