Declension table of ?āmabhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeāmabhṛṣṭam āmabhṛṣṭe āmabhṛṣṭāni
Vocativeāmabhṛṣṭa āmabhṛṣṭe āmabhṛṣṭāni
Accusativeāmabhṛṣṭam āmabhṛṣṭe āmabhṛṣṭāni
Instrumentalāmabhṛṣṭena āmabhṛṣṭābhyām āmabhṛṣṭaiḥ
Dativeāmabhṛṣṭāya āmabhṛṣṭābhyām āmabhṛṣṭebhyaḥ
Ablativeāmabhṛṣṭāt āmabhṛṣṭābhyām āmabhṛṣṭebhyaḥ
Genitiveāmabhṛṣṭasya āmabhṛṣṭayoḥ āmabhṛṣṭānām
Locativeāmabhṛṣṭe āmabhṛṣṭayoḥ āmabhṛṣṭeṣu

Compound āmabhṛṣṭa -

Adverb -āmabhṛṣṭam -āmabhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria