Declension table of ?āmāvāsyavidhā

Deva

FeminineSingularDualPlural
Nominativeāmāvāsyavidhā āmāvāsyavidhe āmāvāsyavidhāḥ
Vocativeāmāvāsyavidhe āmāvāsyavidhe āmāvāsyavidhāḥ
Accusativeāmāvāsyavidhām āmāvāsyavidhe āmāvāsyavidhāḥ
Instrumentalāmāvāsyavidhayā āmāvāsyavidhābhyām āmāvāsyavidhābhiḥ
Dativeāmāvāsyavidhāyai āmāvāsyavidhābhyām āmāvāsyavidhābhyaḥ
Ablativeāmāvāsyavidhāyāḥ āmāvāsyavidhābhyām āmāvāsyavidhābhyaḥ
Genitiveāmāvāsyavidhāyāḥ āmāvāsyavidhayoḥ āmāvāsyavidhānām
Locativeāmāvāsyavidhāyām āmāvāsyavidhayoḥ āmāvāsyavidhāsu

Adverb -āmāvāsyavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria