Declension table of ?āmāvāsyavidha

Deva

NeuterSingularDualPlural
Nominativeāmāvāsyavidham āmāvāsyavidhe āmāvāsyavidhāni
Vocativeāmāvāsyavidha āmāvāsyavidhe āmāvāsyavidhāni
Accusativeāmāvāsyavidham āmāvāsyavidhe āmāvāsyavidhāni
Instrumentalāmāvāsyavidhena āmāvāsyavidhābhyām āmāvāsyavidhaiḥ
Dativeāmāvāsyavidhāya āmāvāsyavidhābhyām āmāvāsyavidhebhyaḥ
Ablativeāmāvāsyavidhāt āmāvāsyavidhābhyām āmāvāsyavidhebhyaḥ
Genitiveāmāvāsyavidhasya āmāvāsyavidhayoḥ āmāvāsyavidhānām
Locativeāmāvāsyavidhe āmāvāsyavidhayoḥ āmāvāsyavidheṣu

Compound āmāvāsyavidha -

Adverb -āmāvāsyavidham -āmāvāsyavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria