Declension table of ?āmāvāsyavidha

Deva

MasculineSingularDualPlural
Nominativeāmāvāsyavidhaḥ āmāvāsyavidhau āmāvāsyavidhāḥ
Vocativeāmāvāsyavidha āmāvāsyavidhau āmāvāsyavidhāḥ
Accusativeāmāvāsyavidham āmāvāsyavidhau āmāvāsyavidhān
Instrumentalāmāvāsyavidhena āmāvāsyavidhābhyām āmāvāsyavidhaiḥ āmāvāsyavidhebhiḥ
Dativeāmāvāsyavidhāya āmāvāsyavidhābhyām āmāvāsyavidhebhyaḥ
Ablativeāmāvāsyavidhāt āmāvāsyavidhābhyām āmāvāsyavidhebhyaḥ
Genitiveāmāvāsyavidhasya āmāvāsyavidhayoḥ āmāvāsyavidhānām
Locativeāmāvāsyavidhe āmāvāsyavidhayoḥ āmāvāsyavidheṣu

Compound āmāvāsyavidha -

Adverb -āmāvāsyavidham -āmāvāsyavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria