Declension table of ?āmāvāsyā

Deva

FeminineSingularDualPlural
Nominativeāmāvāsyā āmāvāsye āmāvāsyāḥ
Vocativeāmāvāsye āmāvāsye āmāvāsyāḥ
Accusativeāmāvāsyām āmāvāsye āmāvāsyāḥ
Instrumentalāmāvāsyayā āmāvāsyābhyām āmāvāsyābhiḥ
Dativeāmāvāsyāyai āmāvāsyābhyām āmāvāsyābhyaḥ
Ablativeāmāvāsyāyāḥ āmāvāsyābhyām āmāvāsyābhyaḥ
Genitiveāmāvāsyāyāḥ āmāvāsyayoḥ āmāvāsyānām
Locativeāmāvāsyāyām āmāvāsyayoḥ āmāvāsyāsu

Adverb -āmāvāsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria