Declension table of āmāvāsya

Deva

NeuterSingularDualPlural
Nominativeāmāvāsyam āmāvāsye āmāvāsyāni
Vocativeāmāvāsya āmāvāsye āmāvāsyāni
Accusativeāmāvāsyam āmāvāsye āmāvāsyāni
Instrumentalāmāvāsyena āmāvāsyābhyām āmāvāsyaiḥ
Dativeāmāvāsyāya āmāvāsyābhyām āmāvāsyebhyaḥ
Ablativeāmāvāsyāt āmāvāsyābhyām āmāvāsyebhyaḥ
Genitiveāmāvāsyasya āmāvāsyayoḥ āmāvāsyānām
Locativeāmāvāsye āmāvāsyayoḥ āmāvāsyeṣu

Compound āmāvāsya -

Adverb -āmāvāsyam -āmāvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria