Declension table of ?āmātisārin

Deva

MasculineSingularDualPlural
Nominativeāmātisārī āmātisāriṇau āmātisāriṇaḥ
Vocativeāmātisārin āmātisāriṇau āmātisāriṇaḥ
Accusativeāmātisāriṇam āmātisāriṇau āmātisāriṇaḥ
Instrumentalāmātisāriṇā āmātisāribhyām āmātisāribhiḥ
Dativeāmātisāriṇe āmātisāribhyām āmātisāribhyaḥ
Ablativeāmātisāriṇaḥ āmātisāribhyām āmātisāribhyaḥ
Genitiveāmātisāriṇaḥ āmātisāriṇoḥ āmātisāriṇām
Locativeāmātisāriṇi āmātisāriṇoḥ āmātisāriṣu

Compound āmātisāri -

Adverb -āmātisāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria