Declension table of ?āmātisāra

Deva

MasculineSingularDualPlural
Nominativeāmātisāraḥ āmātisārau āmātisārāḥ
Vocativeāmātisāra āmātisārau āmātisārāḥ
Accusativeāmātisāram āmātisārau āmātisārān
Instrumentalāmātisāreṇa āmātisārābhyām āmātisāraiḥ āmātisārebhiḥ
Dativeāmātisārāya āmātisārābhyām āmātisārebhyaḥ
Ablativeāmātisārāt āmātisārābhyām āmātisārebhyaḥ
Genitiveāmātisārasya āmātisārayoḥ āmātisārāṇām
Locativeāmātisāre āmātisārayoḥ āmātisāreṣu

Compound āmātisāra -

Adverb -āmātisāram -āmātisārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria