Declension table of ?āmājīrṇa

Deva

NeuterSingularDualPlural
Nominativeāmājīrṇam āmājīrṇe āmājīrṇāni
Vocativeāmājīrṇa āmājīrṇe āmājīrṇāni
Accusativeāmājīrṇam āmājīrṇe āmājīrṇāni
Instrumentalāmājīrṇena āmājīrṇābhyām āmājīrṇaiḥ
Dativeāmājīrṇāya āmājīrṇābhyām āmājīrṇebhyaḥ
Ablativeāmājīrṇāt āmājīrṇābhyām āmājīrṇebhyaḥ
Genitiveāmājīrṇasya āmājīrṇayoḥ āmājīrṇānām
Locativeāmājīrṇe āmājīrṇayoḥ āmājīrṇeṣu

Compound āmājīrṇa -

Adverb -āmājīrṇam -āmājīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria