Declension table of āmādya

Deva

NeuterSingularDualPlural
Nominativeāmādyam āmādye āmādyāni
Vocativeāmādya āmādye āmādyāni
Accusativeāmādyam āmādye āmādyāni
Instrumentalāmādyena āmādyābhyām āmādyaiḥ
Dativeāmādyāya āmādyābhyām āmādyebhyaḥ
Ablativeāmādyāt āmādyābhyām āmādyebhyaḥ
Genitiveāmādyasya āmādyayoḥ āmādyānām
Locativeāmādye āmādyayoḥ āmādyeṣu

Compound āmādya -

Adverb -āmādyam -āmādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria