Declension table of ?āmaṇḍaka

Deva

NeuterSingularDualPlural
Nominativeāmaṇḍakam āmaṇḍake āmaṇḍakāni
Vocativeāmaṇḍaka āmaṇḍake āmaṇḍakāni
Accusativeāmaṇḍakam āmaṇḍake āmaṇḍakāni
Instrumentalāmaṇḍakena āmaṇḍakābhyām āmaṇḍakaiḥ
Dativeāmaṇḍakāya āmaṇḍakābhyām āmaṇḍakebhyaḥ
Ablativeāmaṇḍakāt āmaṇḍakābhyām āmaṇḍakebhyaḥ
Genitiveāmaṇḍakasya āmaṇḍakayoḥ āmaṇḍakānām
Locativeāmaṇḍake āmaṇḍakayoḥ āmaṇḍakeṣu

Compound āmaṇḍaka -

Adverb -āmaṇḍakam -āmaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria