Declension table of ?āmṛta

Deva

NeuterSingularDualPlural
Nominativeāmṛtam āmṛte āmṛtāni
Vocativeāmṛta āmṛte āmṛtāni
Accusativeāmṛtam āmṛte āmṛtāni
Instrumentalāmṛtena āmṛtābhyām āmṛtaiḥ
Dativeāmṛtāya āmṛtābhyām āmṛtebhyaḥ
Ablativeāmṛtāt āmṛtābhyām āmṛtebhyaḥ
Genitiveāmṛtasya āmṛtayoḥ āmṛtānām
Locativeāmṛte āmṛtayoḥ āmṛteṣu

Compound āmṛta -

Adverb -āmṛtam -āmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria