Declension table of ?āmṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeāmṛṣṭam āmṛṣṭe āmṛṣṭāni
Vocativeāmṛṣṭa āmṛṣṭe āmṛṣṭāni
Accusativeāmṛṣṭam āmṛṣṭe āmṛṣṭāni
Instrumentalāmṛṣṭena āmṛṣṭābhyām āmṛṣṭaiḥ
Dativeāmṛṣṭāya āmṛṣṭābhyām āmṛṣṭebhyaḥ
Ablativeāmṛṣṭāt āmṛṣṭābhyām āmṛṣṭebhyaḥ
Genitiveāmṛṣṭasya āmṛṣṭayoḥ āmṛṣṭānām
Locativeāmṛṣṭe āmṛṣṭayoḥ āmṛṣṭeṣu

Compound āmṛṣṭa -

Adverb -āmṛṣṭam -āmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria