Declension table of ?āmṛṇa

Deva

NeuterSingularDualPlural
Nominativeāmṛṇam āmṛṇe āmṛṇāni
Vocativeāmṛṇa āmṛṇe āmṛṇāni
Accusativeāmṛṇam āmṛṇe āmṛṇāni
Instrumentalāmṛṇena āmṛṇābhyām āmṛṇaiḥ
Dativeāmṛṇāya āmṛṇābhyām āmṛṇebhyaḥ
Ablativeāmṛṇāt āmṛṇābhyām āmṛṇebhyaḥ
Genitiveāmṛṇasya āmṛṇayoḥ āmṛṇānām
Locativeāmṛṇe āmṛṇayoḥ āmṛṇeṣu

Compound āmṛṇa -

Adverb -āmṛṇam -āmṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria