Declension table of ?ālokavatā

Deva

FeminineSingularDualPlural
Nominativeālokavatā ālokavate ālokavatāḥ
Vocativeālokavate ālokavate ālokavatāḥ
Accusativeālokavatām ālokavate ālokavatāḥ
Instrumentalālokavatayā ālokavatābhyām ālokavatābhiḥ
Dativeālokavatāyai ālokavatābhyām ālokavatābhyaḥ
Ablativeālokavatāyāḥ ālokavatābhyām ālokavatābhyaḥ
Genitiveālokavatāyāḥ ālokavatayoḥ ālokavatānām
Locativeālokavatāyām ālokavatayoḥ ālokavatāsu

Adverb -ālokavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria