Declension table of ?ālokavat

Deva

NeuterSingularDualPlural
Nominativeālokavat ālokavantī ālokavatī ālokavanti
Vocativeālokavat ālokavantī ālokavatī ālokavanti
Accusativeālokavat ālokavantī ālokavatī ālokavanti
Instrumentalālokavatā ālokavadbhyām ālokavadbhiḥ
Dativeālokavate ālokavadbhyām ālokavadbhyaḥ
Ablativeālokavataḥ ālokavadbhyām ālokavadbhyaḥ
Genitiveālokavataḥ ālokavatoḥ ālokavatām
Locativeālokavati ālokavatoḥ ālokavatsu

Adverb -ālokavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria