Declension table of ?ālokavat

Deva

MasculineSingularDualPlural
Nominativeālokavān ālokavantau ālokavantaḥ
Vocativeālokavan ālokavantau ālokavantaḥ
Accusativeālokavantam ālokavantau ālokavataḥ
Instrumentalālokavatā ālokavadbhyām ālokavadbhiḥ
Dativeālokavate ālokavadbhyām ālokavadbhyaḥ
Ablativeālokavataḥ ālokavadbhyām ālokavadbhyaḥ
Genitiveālokavataḥ ālokavatoḥ ālokavatām
Locativeālokavati ālokavatoḥ ālokavatsu

Compound ālokavat -

Adverb -ālokavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria