Declension table of ?ālohavat

Deva

MasculineSingularDualPlural
Nominativeālohavān ālohavantau ālohavantaḥ
Vocativeālohavan ālohavantau ālohavantaḥ
Accusativeālohavantam ālohavantau ālohavataḥ
Instrumentalālohavatā ālohavadbhyām ālohavadbhiḥ
Dativeālohavate ālohavadbhyām ālohavadbhyaḥ
Ablativeālohavataḥ ālohavadbhyām ālohavadbhyaḥ
Genitiveālohavataḥ ālohavatoḥ ālohavatām
Locativeālohavati ālohavatoḥ ālohavatsu

Compound ālohavat -

Adverb -ālohavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria