Declension table of ?ālocitā

Deva

FeminineSingularDualPlural
Nominativeālocitā ālocite ālocitāḥ
Vocativeālocite ālocite ālocitāḥ
Accusativeālocitām ālocite ālocitāḥ
Instrumentalālocitayā ālocitābhyām ālocitābhiḥ
Dativeālocitāyai ālocitābhyām ālocitābhyaḥ
Ablativeālocitāyāḥ ālocitābhyām ālocitābhyaḥ
Genitiveālocitāyāḥ ālocitayoḥ ālocitānām
Locativeālocitāyām ālocitayoḥ ālocitāsu

Adverb -ālocitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria