Declension table of ?āloḍita

Deva

NeuterSingularDualPlural
Nominativeāloḍitam āloḍite āloḍitāni
Vocativeāloḍita āloḍite āloḍitāni
Accusativeāloḍitam āloḍite āloḍitāni
Instrumentalāloḍitena āloḍitābhyām āloḍitaiḥ
Dativeāloḍitāya āloḍitābhyām āloḍitebhyaḥ
Ablativeāloḍitāt āloḍitābhyām āloḍitebhyaḥ
Genitiveāloḍitasya āloḍitayoḥ āloḍitānām
Locativeāloḍite āloḍitayoḥ āloḍiteṣu

Compound āloḍita -

Adverb -āloḍitam -āloḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria